Shri Kali Stavan (श्री काली स्तवन) in Hindi, Sanskrit

Shri Kali Stavan (श्री काली स्तवन) in Hindi, Sanskrit

Shri Kali Stavan in Hindi, Sanskrit

Shri Kali Stavan

नमामि कृष्णरूपिणीं कृष्णाङ्गयष्टि धारिणीम् । समग्र तत्वसागर भपारगह्वराम ॥
शिवा प्रभां समुज्जवलां स्फुरच्छशांक शेखरां । ललाटरत्न भास्करां जगत्प्रदीप्ति भास्कराम् ॥
महेन्द्र कश्यपर्चितां सनत्कुमात संस्तुतां । सुरासुरेन्द्र वंदितो यथार्थ निर्मलादभुतां ॥
अतर्क्यरोचिरूर्जितां विकारदोष वर्जितां । मुमुक्षुभिर्विचिन्तितां विशेषतत्व सूचितां ॥
मृतास्थिनिर्मित स्त्रजां मृगेन्द्र वाहनाग्रजाम् । सुशुद्ध तत्वतोष्णां त्रिवेद परभूषणां ॥
भुजंग हार हारिणी कपालखंड घारिणीम् । सुधार्मि कोप कारणीं सुरेन्द्र वैरधातिनीम् ॥
कुठारपाशचापिनीं कृतान्त काममोदिनीं । शुभां कपाल मालिनीं सुवर्णकन्याशाखिनीं ॥
श्मशान भूमि वासिनीं द्निजेन्द्रमौलिभाविनीम् । तमोsन्धकार यामिनीं शिवस्वभाव कामिनीम् ॥
सहस्त्र सूर्य्यराजिकां धनञ्जयोर्ग्रकारिकाम् । सुशुद्ध काल कंदलां सुभृंगवृन्दमन्जुलाम् ॥
प्रजायिनीम प्रजावतीं नमामि मातरम् सतीम् । स्वकर्म कारिणे गतिं हरि प्रियाञ्च पार्वतीम् ॥
अनंतशक्तिकान्तिदां यशोsर्थभुक्तिमुक्तिदाम् ।पुन: पुन्जगद्धितां नमाम्यहङ सुरार्चिताम् ॥
जयेश्वरि त्रिलोचने प्रसीद देवी पाहिमाम् । जयन्ति ते स्तुवन्ति ये शुभं लभन्त्यमोक्षत: ॥
सदैव त हतद्बिष: परं भवन्ति सज्जुष: । जरा: परे शिवधुना प्रसाधि मां करोमि किम् ॥
अतीव मोहितात्मनो वृथा विचेष्टि तस्य मे । कुरू प्रसादितं मनो यथास्मि जन्म भंजन: ॥
तथा भवन्तु ताका यथैव घोषितालका:  इमां स्तुतिं ममेरितां पठन्ति कालिसाधक: ॥
न ते पुन: सदुस्तरे पतन्ति मोहगह्वरे ॥
॥इति॥