Shree Mrityunjaya Stotram in hindi (श्रीमृत्युञ्जय-स्तोत्र)

Shree Mrityunjaya Stotram (श्रीमृत्युञ्जय-स्तोत्र)

Shree Mrityunjaya Stotram (श्रीमृत्युञ्जय-स्तोत्र)

Shree Mrityunjaya Stotram

रत्नसानुशरासनं रजताद्रि शृङ्गनिकेतनं ।
शिञ्जिनी कृत पन्नगेश्वर मच्युतानल सायकम् ॥१
क्षिप्रदग्धपुर त्रयं त्रिदशालयैरभि वन्दितम् ।
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ॥२॥
पञ्चपाद पुष्प गन्धि पदाम्बुज द्वय शोभितं ।
भाल लोचन जात हाटक दग्ध मन्मथ विग्रहम् ॥३॥
भस्म दिग्ध कलेवरं भवनाशिनं भवमव्ययम्।
चन्द्र शेखरमाश्रये मम किं करिष्यति वै यम: ॥४॥
पङ्कजासनपद्म लोचन पूजिताङ्घ्रिसरोरूहम् ॥५॥
देवसिद्धितरङ्गिणी कर सित्तशीत जटाधरं ।
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ॥६॥
नारदादि मुनीश्वरस्तुत वैभवं भुवनेश्वरम् ॥७॥
अन्धकान्तकमाश्रितामर पादपं शमनान्तकं ।
चन्द्रशेखरमाश्रये मम् कि करिष्यति वै यम: ॥८॥
यक्षराज सखं भगाक्षिहरं भुजङ्ग विभूषणं ।
शैलराज सुता परिष्कृत चारुवाम कलेवरम ॥९॥
क्ष्वेडनील गलं परश्वधारिणं मृग धारिणं ।
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ॥१०॥
दक्ष यज्ञ विनाशिनं त्रिगुणात्मकं त्रिविलोचनम् ॥११॥
भुक्ति मुक्ति फल प्रदं निखिलाय संघनिबर्हणं ।
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ॥१२॥
सर्वभूतपति परात्परमप्रमेयमनूपमम् ॥१३॥
भूमि वारिनभो हुताशन सोम पालितआकृतिं ।
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ॥१४॥
विश्व सृष्टि विधायिनं पुनरेव पालन तत्परं ।
संहरन्तमथ प्रपञ्च सशेष लोकनिवासिनम् ॥१५॥
क्रीडयन्त महर्निशं गणनाथ यूथ समावृतं ।
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ॥१६॥
रुद्रं पशुपतिं स्थाणुं नील कण्ठमुमापतिम् ।
नमामि शिरसा देवं किं नो मृत्यु करिष्यति ॥१७॥
कालकष्ट कलामूर्तिं कालाग्नि काल नाशनम् ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥१८॥
नील कण्ठं विरुपाक्षं निर्मलं निरूपद्रवम् ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥१९॥
वामदेवं महादेवं लोकनाथं जगद्गुरुम् ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥२०॥
देवदेवं जगन्नाथं देवेशवृषभध्वजम् ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥२१॥
अनन्तमव्ययं शान्तमक्षमालाधरं हरम्।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥२२॥
आनन्दे परमं नित्यं कैवल्यप्रद कारणम् ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥२३॥
स्वर्गांपवर्गदातारं सृष्टिस्थित्यंत कारिणम ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥२४॥
॥ इति श्रीपद्मपुराणान्तर्गत उत्तरखण्डे श्रीमृत्युञ्जयस्तोत्रं सम्पूर्णम् ॥