Anjaneya Sahasranamavali in hindi & sanskrit

Anjaneya Sahasranamavali (1000 names of Hanumna ji)

Anjaneya Sahasranamavali in hindi & sanskrit. Read Anjaneya Sahasranamavali (1000 names of Hanuman ji) to make him happy to get power and strength.

Anjaneya Sahasranamavali (1000 names of Hanumna ji)

॥ श्रीआञ्जनेयसहस्रनामावली ॥

ॐ हनुमते नमः ।
ॐ श्री प्रदाय नमः ।
ॐ वायु पुत्राय नमः ।
ॐ रुद्राय नमः ।
ॐ अनघाय नमः ।
ॐ अजराय नमः ।
ॐ अमृत्युर्वीरवीराय नमः ।
ॐ ग्रामावासाय नमः ।
ॐ जनाश्रयाय नमः ।
ॐ धनदाय नमः ।
ॐ निर्गुणाय नमः ।
ॐ शूराय नमः ।
ॐ वीराय नमः ।
ॐ निधिपतिर्मुनये नमः ।
ॐ पिन्गाक्षाय नमः ।
ॐ वरदाय नमः ।
ॐ वाग्मी सीता शोक विनाशकाय नमः ।
ॐ शिवाय नमः ।
ॐ शर्वाय नमः ।
ॐ पराय नमः ।
ॐ अव्यक्ताय नमः ।
ॐ व्यक्ताव्यक्ताय नमः ।
ॐ धराधराय नमः ।
ॐ पिन्गकेशाय नमः ।
ॐ पिन्गरोमा श्रुतिगम्याय नमः ।
ॐ सनातनाय नमः ।
ॐ अनादिर्भगवानाय नमः ।
ॐ देवाय नमः ।
ॐ विश्व हेतुर्निराश्रयाय नमः ।
ॐ आरोग्यकर्ता विश्वेशाय नमः ।
ॐ विश्वनाथाय नमः ।
ॐ हरीश्वराय नमः ।
ॐ भर्गाय नमः ।
ॐ रामाय नमः ।
ॐ राम भक्ताय नमः ।
ॐ कल्याणाय नमः ।
ॐ प्रकृति स्थिराय नमः ।
ॐ विश्वम्भराय नमः ।
ॐ विश्वमूर्तये नमः ।
ॐ विश्वाकाराय नमः ।
ॐ विश्वपाय नमः ।
ॐ विश्वात्मा विश्वसेव्याय नमः ।
ॐ अथ विश्वाय नमः ।
ॐ विश्वहराय नमः ।
ॐ रवये नमः ।
ॐ विश्वचेष्टाय नमः ।
ॐ विश्वगम्याय नमः ।
ॐ विश्वध्येयाय नमः ।
ॐ कलाधराय नमः ।
ॐ प्लवंगमाय नमः ।
ॐ कपिश्रेष्टाय नमः ।
ॐ वेदवेद्याय नमः ।
ॐ वनेचराय नमः ।
ॐ बालाय नमः ।
ॐ वृद्धाय नमः ।
ॐ युवा तत्त्वाय नमः ।
ॐ तत्त्वगम्याय नमः ।
ॐ सुखाय नमः ।
ॐ ह्यजाय नमः ।
ॐ अन्जनासूनुरव्यग्राय नमः ।
ॐ ग्राम ख्याताय नमः ।
ॐ धराधराय नमः ।
ॐ भूर्भुवस्स्वर्महर्लोकाय नमः ।
ॐ जनाय नमः ।
ॐ लोकस्तपाय नमः ।
ॐ अव्ययाय नमः ।
ॐ सत्यमोम्कार गम्याय नमः ।
ॐ प्रणवाय नमः ।
ॐ व्यापकाय नमः ।
ॐ अमलाय नमः ।
ॐ शिवाय नमः ।
ॐ धर्म प्रतिष्ठाता रामेष्टाय नमः ।
ॐ फल्गुणप्रियाय नमः ।
ॐ गोष्पदीकृतवारीशाय नमः ।
ॐ पूर्णकामाय नमः ।
ॐ धरापतये नमः ।
ॐ रक्षोघ्नाय नमः ।
ॐ पुण्डरीकाक्षाय नमः ।
ॐ शरणागतवत्सलाय नमः ।
ॐ जानकी प्राण दाता रक्षाय नमः ।
ॐ प्राणापहारकाय नमः ।
ॐ पूर्णसत्त्वाय नमः ।
ॐ पीतवासा दिवाकर समप्रभाय नमः ।
ॐ द्रोणहर्ता शक्तिनेता शक्ति राक्षस मारकाय नमः ।
ॐ अक्षघ्नाय नमः ।
ॐ रामदूताय नमः ।
ॐ शाकिनी जीव हारकाय नमः ।
ॐ भुभुकार हतारातिर्दुष्ट गर्व प्रमर्दनाय नमः ।
ॐ हेतवे नमः ।
ॐ सहेतवे नमः ।
ॐ प्रंशवे नमः ।
ॐ विश्वभर्ता जगद्गुरवे नमः ।
ॐ जगत्त्राता जगन्नथाय नमः ।
ॐ जगदीशाय नमः ।
ॐ जनेश्वराय नमः ।
ॐ जगत्पिता हरये नमः ।
ॐ श्रीशाय नमः ।
ॐ गरुडस्मयभंजनाय नमः ।
ॐ पार्थध्वजाय नमः ।
ॐ वायुसुताय नमः ।
ॐ अमित पुच्छाय नमः ।
ॐ अमित प्रभाय नमः ।
ॐ ब्रह्म पुच्छाय नमः ।
ॐ परब्रह्मापुच्छाय नमः ।
ॐ रामेष्ट एवाय नमः ।
ॐ सुग्रीवादि युताय नमः ।
ॐ ज्ञानी वानराय नमः ।
ॐ वानरेश्वराय नमः ।
ॐ कल्पस्थायी चिरंजीवी प्रसन्नाय नमः ।
ॐ सदा शिवाय नमः ।
ॐ सन्नतये नमः ।
ॐ सद्गतये नमः ।
ॐ भुक्ति मुक्तिदाय नमः ।
ॐ कीर्ति दायकाय नमः ।
ॐ कीर्तये नमः ।
ॐ कीर्तिप्रदाय नमः ।
ॐ इव समुद्राय नमः ।
ॐ श्रीप्रदाय नमः ।
ॐ शिवाय नमः ।
ॐ उदधिक्रमणाय नमः ।
ॐ देवाय नमः ।
ॐ संसार भय नाशनाय नमः ।
ॐ वार्धि बंधनकृद् विश्व जेता विश्व प्रतिष्ठिताय नमः ।
ॐ लंकारये नमः ।
ॐ कालपुरुषाय नमः ।
ॐ लंकेश गृह भंजनाय नमः ।
ॐ भूतावासाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ वसुस्त्रिभुवनेश्वराय नमः ।
ॐ श्रीरामदूताय नमः ।
ॐ कृष्णाय नमः ।
ॐ लंकाप्रासादभंजकाय नमः ।
ॐ कृष्णाय नमः ।
ॐ कृष्ण स्तुताय नमः ।
ॐ शान्ताय नमः ।
ॐ शान्तिदाय नमः ।
ॐ विश्वपावनाय नमः ।
ॐ विश्व भोक्ता मारघ्नाय नमः ।
ॐ ब्रह्मचारी जितेन्द्रियाय नमः ।
ॐ ऊर्ध्वगाय नमः ।

ॐ लान्गुली मालि लान्गूल हत राक्षसाय नमः ।
ॐ समीर तनुजाय नमः ।
ॐ वीराय नमः ।
ॐ वीरमाराय नमः ।
ॐ जयप्रदाय नमः ।
ॐ जगन्मन्गलदाय नमः ।
ॐ पुण्याय नमः ।
ॐ पुण्य श्रवण कीर्तनाय नमः ।
ॐ पुण्यकीर्तये नमः ।
ॐ पुण्य गतिर्जगत्पावन पावनाय नमः ।
ॐ देवेशाय नमः ।
ॐ जितमाराय नमः ।
ॐ राम भक्ति विधायकाय नमः ।
ॐ ध्याता ध्येयाय नमः ।
ॐ भगाय नमः ।
ॐ साक्षी चेत चैतन्य विग्रहाय नमः ।
ॐ ञानदाय नमः ।
ॐ प्राणदाय नमः ।
ॐ प्राणाय नमः ।
ॐ जगत्प्राणाय नमः ।
ॐ समीरणाय नमः ।
ॐ विभीषण प्रियाय नमः ।
ॐ शूराय नमः ।
ॐ पिप्पलायन सिद्धिदाय नमः ।
ॐ सुहृताय नमः ।
ॐ सिद्धाश्रयाय नमः ।
ॐ कालाय नमः ।
ॐ काल भक्षक भंजनाय नमः ।
ॐ लंकेश निधनाय नमः ।
ॐ स्थायी लंका दाहक ईश्वराय नमः ।
ॐ चन्द्र सूर्य अग्नि नेत्राय नमः ।
ॐ कालाग्नये नमः ।
ॐ प्रलयान्तकाय नमः ।
ॐ कपिलाय नमः ।
ॐ कपीशाय नमः ।
ॐ पुण्यराशये नमः ।
ॐ द्वादश राशिगाय नमः ।
ॐ सर्वाश्रयाय नमः ।
ॐ अप्रमेयत्मा रेवत्यादि निवारकाय नमः ।
ॐ लक्ष्मण प्राणदाता सीता जीवन हेतुकाय नमः ।
ॐ रामध्येयाय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ विष्णु भक्ताय नमः ।
ॐ जटी बली
ॐ देवारिदर्पहा होता कर्ता हर्ता जगत्प्रभवे नमः ।
ॐ नगर ग्राम पालाय नमः ।
ॐ शुद्धाय नमः ।
ॐ बुद्धाय नमः ।
ॐ निरन्तराय नमः ।
ॐ निरंजनाय नमः ।
ॐ निर्विकल्पाय नमः ।
ॐ गुणातीताय नमः ।
ॐ भयंकराय नमः ।
ॐ हनुमांः दुराराध्याय नमः ।
ॐ तपस्साध्याय नमः ।
ॐ महेश्वराय नमः ।
ॐ जानकी घनशोकोत्थतापहर्ता परात्पराय नमः ।
ॐ वाडंभ्याय नमः ।
ॐ सदसद्रूपाय नमः ।
ॐ कारणाय नमः ।
ॐ प्रकृतेः पराय नमः ।
ॐ भाग्यदाय नमः ।
ॐ निर्मलाय नमः ।
ॐ नेता पुच्छ लंका विदाहकाय नमः ।
ॐ पुच्छबद्धाय नमः ।
ॐ यातुधानाय नमः ।
ॐ यातुधान रिपुप्रियाय नमः ।
ॐ चायापहारी भूतेशाय नमः ।
ॐ लोकेश सद्गति प्रदाय नमः ।
ॐ प्लवंगमेश्वराय नमः ।
ॐ क्रोधाय नमः ।
ॐ क्रोध संरक्तलोचनाय नमः ।
ॐ क्रोध हर्ता ताप हर्ता भाक्ताभय वरप्रदाय नमः ।
ॐ भक्तानुकंपी विश्वेशाय नमः ।
ॐ पुरुहूताय नमः ।
ॐ पुरंदराय नमः ।
ॐ अग्निर्विभावसुर्भास्वानाय नमः ।
ॐ यमाय नमः ।
ॐ निष्कृतिरेवचाय नमः ।
ॐ वरुणाय नमः ।
ॐ वायुगतिमानाय नमः ।
ॐ वायवे नमः ।
ॐ कौबेर ईश्वराय नमः ।
ॐ रवये नमः ।
ॐ न्द्राय नमः ।
ॐ कुजाय नमः ।
ॐ सौम्याय नमः ।
ॐ गुरवे नमः ।
ॐ काव्याय नमः ।
ॐ शनैश्वराय नमः ।
ॐ राहवे नमः ।
ॐ केतुर्मरुद्धाता धर्ता हर्ता समीरजाय नमः ।
ॐ मशकीकृत देवारि दैत्यारये नमः ।
ॐ मधुसूदनाय नमः ।
ॐ कामाय नमः ।
ॐ कपये नमः ।
ॐ कामपालाय नमः ।
ॐ कपिलाय नमः ।
ॐ विश्व जीवनाय नमः ।
ॐ भागीरथी पदांभोजाय नमः ।
ॐ सेतुबंध विशारदाय नमः ।
ॐ स्वाहा स्वधा हवये नमः ।
ॐ कव्याय नमः ।
ॐ हव्यवाह प्रकाशकाय नमः ।
ॐ स्वप्रकाशाय नमः ।
ॐ महावीराय नमः ।
ॐ लघवे नमः ।
ॐ अमित विक्रमाय नमः ।
ॐ प्रडीनोड्डीनगतिमानाय नमः ।
ॐ सद्गतये नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ जगदात्मा जगध्योनिर्जगदंताय नमः ।
ॐ ह्यनंतकाय नमः ।
ॐ विपाप्मा निष्कलंकाय नमः ।
ॐ महानाय नमः ।
ॐ मदहंकृतये नमः ।
ॐ खाय नमः ।
ॐ वायवे नमः ।
ॐ पृथ्वी ह्यापाय नमः ।
ॐ वह्निर्दिक्पाल एवाय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षेत्र पालाय नमः ।
ॐ पल्वलीकृत सागराय नमः ।
ॐ हिरण्मयाय नमः ।
ॐ पुराणाय नमः ।
ॐ खेचराय नमः ।
ॐ भुचराय नमः ।
ॐ मनवे नमः ।
ॐ हिरण्यगर्भाय नमः ।
ॐ सूत्रात्मा राजराजाय नमः ।
ॐ विशांपतये नमः ।
ॐ वेदांत वेद्याय नमः ।
ॐ उद्गीथाय नमः ।
ॐ वेदवेदंग पारगाय नमः ।
ॐ प्रति ग्रामस्थिताय नमः ।
ॐ साध्याय नमः ।
ॐ स्फूर्ति दात गुणाकराय नमः ।
ॐ नक्षत्र माली भूतात्मा सुरभये नमः ।
ॐ कल्प पादपाय नमः ।
ॐ चिन्ता मणिर्गुणनिधये नमः ।
ॐ प्रजा पतिरनुत्तमाय नमः ।
ॐ पुण्यश्लोकाय नमः ।
ॐ पुरारातिर्ज्योतिष्मानाय नमः ।
ॐ शर्वरीपतये नमः ।
ॐ किलिकिल्यारवत्रस्तप्रेतभूतपिशाचकाय नमः ।
ॐ रुणत्रय हराय नमः ।
ॐ सूक्ष्माय नमः ।
ॐ स्तूलाय नमः ।
ॐ सर्वगतये नमः ।
ॐ पुमानाय नमः ।
ॐ अपस्मार हराय नमः ।
ॐ स्मर्ता शृतिर्गाथा स्मृतिर्मनवे नमः ।
ॐ स्वर्ग द्वाराय नमः ।
ॐ प्रजा द्वाराय नमः ।
ॐ मोक्ष द्वाराय नमः ।
ॐ कपीश्वराय नमः ।
ॐ नाद रूपाय नमः ।
ॐ पर ब्रह्म ब्रह्म ब्रह्म पुरातनाय नमः ।
ॐ एकाय नमः ।
ॐ नैकाय नमः ।
ॐ जनाय नमः ।
ॐ शुक्लाय नमः ।
ॐ स्वयाय नमः ।
ॐ ज्योतिर्नाकुलाय नमः ।
ॐ ज्योतये नमः ।
ॐ ज्योतिरनादये नमः ।
ॐ सात्त्विकाय नमः ।
ॐ राजसत्तमाय नमः ।
ॐ तमाय नमः ।
ॐ हर्ता निरालंबाय नमः ।
ॐ निराकाराय नमः ।
ॐ गुणाकराय नमः ।
ॐ गुणाश्रयाय नमः ।
ॐ गुणमयाय नमः ।
ॐ बृहत्कायाय नमः ।
ॐ बृहद्यशाय नमः ।
ॐ बृहद्धनुर्बृहत्पादाय नमः ।
ॐ बृहनाय नमः ।
ॐ मूर्धा बृहत्स्वनाय नमः ।
ॐ बृहताय नमः ।
ॐ कर्णाय नमः ।
ॐ बृहन्नासाय नमः ।
ॐ बृहन्नेत्राय नमः ।
ॐ बृहत्गलाय नमः ।
ॐ बृहध्यन्त्राय नमः ।
ॐ बृहत्चेष्टाय नमः ।
ॐ बृहताय नमः ।
ॐ पुच्छाय नमः ।
ॐ बृहत् कराय नमः ।
ॐ बृहत्गतिर्बृहत्सेव्याय नमः ।
ॐ बृहल्लोक फलप्रदाय नमः ।
ॐ बृहच्छक्तिर्बृहद्वांछा फलदाय नमः ।
ॐ बृहदीश्वराय नमः ।
ॐ बृहल्लोक नुताय नमः ।
ॐ द्रष्टा विद्या दात जगद् गुरवे नमः ।
ॐ देवाचार्याय नमः ।
ॐ सत्य वादी ब्रह्म वादी कलाधराय नमः ।
ॐ सप्त पातालगामी मलयाचल संश्रयाय नमः ।
ॐ उत्तराशास्थिताय नमः ।
ॐ श्रीदाय नमः ।
ॐ दिव्य औषधि वशाय नमः ।
ॐ खगाय नमः ।
ॐ शाखामृगाय नमः ।
ॐ कपीन्द्राय नमः ।
ॐ पुराणाय नमः ।
ॐ श्रुति संचराय नमः ।
ॐ चतुराय नमः ।
ॐ ब्राह्मणाय नमः ।
ॐ योगी योगगम्याय नमः ।
ॐ परात्पराय नमः ।
ॐ अनदि निधनाय नमः ।
ॐ व्यासाय नमः ।
ॐ वैकुण्ठाय नमः ।
ॐ पृथ्वी पतये नमः ।
ॐ पराजिताय नमः ।
ॐ जितारातये नमः ।
ॐ सदानन्दाय नमः ।
ॐ ईशिताय नमः ।
ॐ गोपालाय नमः ।
ॐ गोपतिर्गोप्ता कलये नमः ।
ॐ कालाय नमः ।
ॐ परात्पराय नमः ।
ॐ मनोवेगी सदा योगी संसार भय नाशनाय नमः ।
ॐ तत्त्व दाता तत्त्वज्ञस्तत्त्वाय नमः ।
ॐ तत्त्व प्रकाशकाय नमः ।
ॐ शुद्धाय नमः ।
ॐ बुद्धाय नमः ।
ॐ नित्यमुक्ताय नमः ।
ॐ भक्त राजाय नमः ।
ॐ जयप्रदाय नमः ।
ॐ प्रलयाय नमः ।
ॐ अमित मायाय नमः ।
ॐ मायातीताय नमः ।
ॐ विमत्सराय नमः ।
ॐ माया-निर्जित-रक्षाय नमः ।
ॐ माया-निर्मित-विष्टपाय नमः ।
ॐ मायाश्रयाय नमः ।
ॐ निर्लेपाय नमः ।
ॐ माया निर्वंचकाय नमः ।
ॐ सुखाय नमः ।
ॐ सुखी सुखप्रदाय नमः ।
ॐ नागाय नमः ।
ॐ महेशकृत संस्तवाय नमः ।
ॐ महेश्वराय नमः ।
ॐ सत्यसंधाय नमः ।
ॐ शरभाय नमः ।
ॐ कलि पावनाय नमः ।
ॐ रसाय नमः ।
ॐ रसज्ञाय नमः ।
ॐ सम्मनस्तपस्चक्षवे नमः ।
ॐ भैरवाय नमः ।
ॐ घ्राणाय नमः ।
ॐ गन्धाय नमः ।
ॐ स्पर्शनाय नमः ।
ॐ स्पर्शाय नमः ।
ॐ अहंकारमानदाय नमः ।
ॐ नेति-नेति-गम्याय नमः ।
ॐ वैकुण्ठ भजन प्रियाय नमः ।
ॐ गिरीशाय नमः ।
ॐ गिरिजा कान्ताय नमः ।
ॐ दूर्वासाय नमः ।
ॐ कविरंगिराय नमः ।
ॐ भृगुर्वसिष्टाय नमः ।
ॐ यवनस्तुम्बुरुर्नारदाय नमः ।
ॐ अमलाय नमः ।
ॐ विश्व क्षेत्राय नमः ।
ॐ विश्व बीजाय नमः ।
ॐ विश्व नेत्राय नमः ।
ॐ विश्वगाय नमः ।
ॐ याजकाय नमः ।
ॐ यजमानाय नमः ।
ॐ पावकाय नमः ।
ॐ पितरस्तथाय नमः ।
ॐ श्रद्ध बुद्धये नमः ।

ॐ क्षमा तन्द्रा मन्त्राय नमः ।
ॐ मन्त्रयुताय नमः ।
ॐ स्वराय नमः ।
ॐ राजेन्द्राय नमः ।
ॐ भूपती रुण्ड माली संसार सारथये नमः ।
ॐ नित्याय नमः ।
ॐ सम्पूर्ण कामाय नमः ।
ॐ भक्त कामधुगुत्तमाय नमः ।
ॐ गणपाय नमः ।
ॐ कीशपाय नमः ।
ॐ भ्राता पिता माता मारुतये नमः ।
ॐ सहस्र शीर्षा पुरुषाय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्रपाताय नमः ।
ॐ कामजिताय नमः ।
ॐ काम दहनाय नमः ।
ॐ कामाय नमः ।
ॐ काम्य फल प्रदाय नमः ।
ॐ मुद्राहारी राक्षसघ्नाय नमः ।
ॐ क्षिति भार हराय नमः ।
ॐ बलाय नमः ।
ॐ नख दंष्ट्र युधाय नमः ।
ॐ विष्णु भक्ताय नमः ।
ॐ अभय वर प्रदाय नमः ।
ॐ दर्पहा दर्पदाय नमः ।
ॐ दृप्ताय नमः ।
ॐ शत मूर्तिरमूर्तिमानाय नमः ।
ॐ महा निधिर्महा भोगाय नमः ।
ॐ महा भागाय नमः ।
ॐ महार्थदाय नमः ।
ॐ महाकाराय नमः ।
ॐ महा योगी महा तेजा महा द्युतये नमः ।
ॐ महा कर्मा महा नादाय नमः ।
ॐ महा मन्त्राय नमः ।
ॐ महा मतये नमः ।
ॐ महाशयाय नमः ।
ॐ महोदाराय नमः ।
ॐ महादेवात्मकाय नमः ।
ॐ विभवे नमः ।
ॐ रुद्र कर्मा कृत कर्मा रत्न नाभाय नमः ।
ॐ कृतागमाय नमः ।
ॐ अम्भोधि लंघनाय नमः ।
ॐ सिंहाय नमः ।
ॐ नित्याय नमः ।
ॐ धर्माय नमः ।
ॐ प्रमोदनाय नमः ।
ॐ जितामित्राय नमः ।
ॐ जयाय नमः ।
ॐ सम विजयाय नमः ।
ॐ वायु वाहनाय नमः ।
ॐ जीव दात सहस्रांशुर्मुकुन्दाय नमः ।
ॐ भूरि दक्षिणाय नमः ।
ॐ सिद्धर्थाय नमः ।
ॐ सिद्धिदाय नमः ।
ॐ सिद्ध संकल्पाय नमः ।
ॐ सिद्धि हेतुकाय नमः ।
ॐ सप्त पातालचरणाय नमः ।
ॐ सप्तर्षि गण वन्दिताय नमः ।
ॐ सप्ताब्धि लंघनाय नमः ।
ॐ वीराय नमः ।
ॐ सप्त द्वीपोरुमण्डलाय नमः ।
ॐ सप्तांग राज्य सुखदाय नमः ।
ॐ सप्त मातृ निशेविताय नमः ।
ॐ सप्त लोकैक मुकुटाय नमः ।
ॐ सप्त होता स्वराश्रयाय नमः ।
ॐ सप्तच्छन्दाय नमः ।
ॐ निधये नमः ।
ॐ सप्तच्छन्दाय नमः ।
ॐ सप्त जनाश्रयाय नमः ।
ॐ सप्त सामोपगीताय नमः ।
ॐ सप्त पातल संश्रयाय नमः ।
ॐ मेधावी कीर्तिदाय नमः ।
ॐ शोक हारी दौर्भग्य नाशनाय नमः ।
ॐ सर्व वश्यकराय नमः ।
ॐ गर्भ दोषघ्नाय नमः ।
ॐ पुत्रपौत्रदाय नमः ।
ॐ प्रतिवादि मुखस्तंभी तुष्टचित्ताय नमः ।
ॐ प्रसादनाय नमः ।
ॐ पराभिचारशमनाय नमः ।
ॐ दवे नमः ।
ॐ खघ्नाय नमः ।
ॐ बंध मोक्षदाय नमः ।
ॐ नव द्वार पुराधाराय नमः ।
ॐ नव द्वार निकेतनाय नमः ।
ॐ नर नारायण स्तुत्याय नमः ।
ॐ नरनाथाय नमः ।
ॐ महेश्वराय नमः ।
ॐ मेखली कवची खद्गी भ्राजिष्णुर्जिष्णुसारथये नमः ।
ॐ बहु योजन विस्तीर्ण पुच्छाय नमः ।
ॐ पुच्छ हतासुराय नमः ।
ॐ दुष्टग्रह निहंता पिशा ग्रह घातकाय नमः ।
ॐ बाल ग्रह विनाशी धर्माय नमः ।
ॐ नेता कृपकराय नमः ।
ॐ उग्रकृत्यश्चोग्रवेग उग्र नेत्राय नमः ।
ॐ शत क्रतवे नमः ।
ॐ शत मन्युस्तुताय नमः ।
ॐ स्तुत्याय नमः ।
ॐ स्तुतये नमः ।
ॐ स्तोता महा बलाय नमः ।
ॐ समग्र गुणशाली व्यग्राय नमः ।
ॐ रक्षाय नमः ।
ॐ विनाशकाय नमः ।
ॐ रक्षोघ्न हस्ताय नमः ।
ॐ ब्रह्मेशाय नमः ।
ॐ श्रीधराय नमः ।
ॐ भक्त वत्सलाय नमः ।
ॐ मेघ नादाय नमः ।
ॐ मेघ रूपाय नमः ।
ॐ मेघ वृष्टि निवारकाय नमः ।
ॐ मेघ जीवन हेतवे नमः ।
ॐ मेघ श्यामाय नमः ।
ॐ परात्मकाय नमः ।
ॐ समीर तनयाय नमः ।
ॐ बोध्ह तत्त्व विद्या विशारदाय नमः ।
ॐ अमोघाय नमः ।
ॐ अमोघहृष्टये नमः ।
ॐ इष्टदाय नमः ।
ॐ अनिष्ट नाशनाय नमः ।
ॐ अर्थाय नमः ।
ॐ अनर्थापहारी समर्थाय नमः ।
ॐ राम सेवकाय नमः ।
ॐ अर्थी धन्याय नमः ।
ॐ असुरारातये नमः ।
ॐ पुण्डरीकाक्ष आत्मभूवे नमः ।
ॐ संकर्षणाय नमः ।
ॐ विशुद्धात्मा विद्या राशये नमः ।
ॐ सुरेश्वराय नमः ।
ॐ अचलोद्धरकाय नमः ।
ॐ नित्याय नमः ।
ॐ सेतुकृद् राम सारथये नमः ।
ॐ आनन्दाय नमः ।
ॐ परमानन्दाय नमः ।
ॐ मत्स्याय नमः ।
ॐ कूर्माय नमः ।
ॐ निधये नमः ।
ॐ शमाय नमः ।
ॐ वाराहाय नमः ।
ॐ नारसिंहाय नमः ।
ॐ वामनाय नमः ।
ॐ जमदग्निजाय नमः ।
ॐ रामाय नमः ।
ॐ कृष्णाय नमः ।
ॐ शिवाय नमः ।
ॐ बुद्धाय नमः ।
ॐ कल्की रामाश्रयाय नमः ।
ॐ हराय नमः ।
ॐ नन्दी भृन्गी चण्डी गणेशाय नमः ।
ॐ गण सेविताय नमः ।
ॐ कर्माध्यक्ष्याय नमः ।
ॐ सुराध्यक्षाय नमः ।
ॐ विश्रामाय नमः ।
ॐ जगतांपतये नमः ।
ॐ जगन्नथाय नमः ।
ॐ कपि श्रेष्टाय नमः ।
ॐ सर्वावसाय नमः ।
ॐ सदाश्रयाय नमः ।
ॐ सुग्रीवादिस्तुताय नमः ।
ॐ शान्ताय नमः ।
ॐ सर्व कर्मा प्लवंगमाय नमः ।
ॐ नखदारितरक्षाय नमः ।
ॐ नख युद्ध विशारदाय नमः ।
ॐ कुशलाय नमः ।
ॐ सुघनाय नमः ।
ॐ शेषाय नमः ।
ॐ वासुकिस्तक्षकाय नमः ।
ॐ स्वराय नमः ।
ॐ स्वर्ण वर्णाय नमः ।
ॐ बलाढ्याय नमः ।
ॐ राम पूज्याय नमः ।
ॐ अघनाशनाय नमः ।
ॐ कैवल्य दीपाय नमः ।
ॐ कैवल्याय नमः ।
ॐ गरुडाय नमः ।
ॐ पन्नगाय नमः ।
ॐ गुरवे नमः ।
ॐ किल्यारावहतारातिगर्वाय नमः ।
ॐ पर्वत भेदनाय नमः ।
ॐ वज्रांगाय नमः ।
ॐ वज्र वेगाय नमः ।
ॐ भक्ताय नमः ।
ॐ वज्र निवारकाय नमः ।
ॐ नखायुधाय नमः ।
ॐ मणिग्रीवाय नमः ।
ॐ ज्वालामाली भास्कराय नमः ।
ॐ प्रौढ प्रतापस्तपनाय नमः ।
ॐ भक्त ताप निवारकाय नमः ।
ॐ शरणाय नमः ।
ॐ जीवनाय नमः ।
ॐ भोक्ता नानाचेष्टोह्यचंचलाय नमः ।
ॐ सुस्वस्थाय नमः ।
ॐ अस्वास्थ्यहा दवे नमः ।
ॐ खशमनाय नमः ।
ॐ पवनात्मजाय नमः ।
ॐ पावनाय नमः ।
ॐ पवनाय नमः ।
ॐ कान्ताय नमः ।
ॐ भक्तागस्सहनाय नमः ।
ॐ बलाय नमः ।
ॐ मेघ नादरिपुर्मेघनाद संहृतराक्षसाय नमः ।
ॐ क्षराय नमः ।
ॐ अक्षराय नमः ।
ॐ विनीतात्मा वानरेशाय नमः ।
ॐ सतांगतये नमः ।
ॐ श्री कण्टाय नमः ।
ॐ शिति कण्टाय नमः ।
ॐ सहायाय नमः ।
ॐ सहनायकाय नमः ।
ॐ अस्तूलस्त्वनणुर्भर्गाय नमः ।
ॐ देवाय नमः ।
ॐ संसृतिनाशनाय नमः ।
ॐ अध्यात्म विद्यासाराय नमः ।
ॐ अध्यात्मकुशलाय नमः ।
ॐ सुधीये नमः ।
ॐ अकल्मषाय नमः ।
ॐ सत्य हेतवे नमः ।
ॐ सत्यगाय नमः ।
ॐ सत्य गोचराय नमः ।
ॐ सत्य गर्भाय नमः ।
ॐ सत्य रूपाय नमः ।
ॐ सत्याय नमः ।
ॐ सत्य पराक्रमाय नमः ।
ॐ अन्जना प्राणलिंग वायु वंशोद्भवाय नमः ।
ॐ शुभाय नमः ।
ॐ भद्र रूपाय नमः ।
ॐ रुद्र रूपाय नमः ।
ॐ सुरूपस्चित्र रूपधृताय नमः ।
ॐ मैनाक वंदिताय नमः ।
ॐ सूक्ष्म दर्शनाय नमः ।
ॐ विजयाय नमः ।
ॐ जयाय नमः ।
ॐ क्रान्त दिग्मण्डलाय नमः ।
ॐ रुद्राय नमः ।
ॐ प्रकटीकृत विक्रमाय नमः ।
ॐ कम्बु कण्टाय नमः ।
ॐ प्रसन्नात्मा ह्रस्व नासाय नमः ।
ॐ वृकोदराय नमः ।
ॐ लंबोष्टाय नमः ।
ॐ कुण्डली चित्रमाली योगविदाय नमः ।
ॐ वराय नमः ।
ॐ विपश्चिताय नमः ।
ॐ कविरानन्द विग्रहाय नमः ।
ॐ अनन्य शासनाय नमः ।
ॐ फल्गुणीसूनुरव्यग्राय नमः ।
ॐ योगात्मा योगतत्पराय नमः ।
ॐ योग वेद्याय नमः ।
ॐ योग कर्ता योग योनिर्दिगंबराय नमः ।
ॐ अकारादि क्षकारान्त वर्ण निर्मित विग्रहाय नमः ।
ॐ उलूखल मुखाय नमः ।
ॐ सिंहाय नमः ।
ॐ संस्तुताय नमः ।
ॐ परमेश्वराय नमः ।
ॐ श्लिष्ट जंघाय नमः ।
ॐ श्लिष्ट जानवे नमः ।
ॐ श्लिष्ट पाणये नमः ।
ॐ शिखा धराय नमः ।
ॐ सुशर्मा अमित शर्मा नारायण परायणाय नमः ।
ॐ जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णवे नमः ।
ॐ स्थाणुरेवाय नमः ।
ॐ हरी रुद्रानुकृद् वृक्ष कंपनाय नमः ।
ॐ भूमि कंपनाय नमः ।
ॐ गुण प्रवाहाय नमः ।
ॐ सूत्रात्मा वीत रागाय नमः ।
ॐ स्तुति प्रियाय नमः ।
ॐ नाग कन्या भय ध्वंसी रुक्म वर्णाय नमः ।
ॐ कपाल भृताय नमः ।
ॐ अनाकुलाय नमः ।
ॐ भवोपायाय नमः ।
ॐ अनपायाय नमः ।
ॐ वेद पारगाय नमः ।
ॐ अक्षराय नमः ।
ॐ पुरुषाय नमः ।
ॐ लोक नाथाय नमः ।
ॐ रक्ष प्रभु दृडाय नमः ।
ॐ अष्टांग योग फलभुक् सत्य संधाय नमः ।
ॐ पुरुष्टुताय नमः ।
ॐ स्मशान स्थन निलयाय नमः ।
ॐ प्रेत विद्रावण क्षमाय नमः ।
ॐ पंचाक्षर पराय नमः ।
ॐ पं मातृकाय नमः ।
ॐ रंजनध्वजाय नमः ।
ॐ योगिनी वृन्द वंद्याय नमः ।
ॐ शत्रुघ्नाय नमः ।
ॐ अनन्त विक्रमाय नमः ।
ॐ ब्रह्मचारी इन्द्रिय रिपवे नमः ।
ॐ धृतदण्डाय नमः ।
ॐ दशात्मकाय नमः ।
ॐ अप्रपंचाय नमः ।
ॐ सदाचाराय नमः ।
ॐ शूर सेना विदारकाय नमः ।
ॐ वृद्धाय नमः ।
ॐ प्रमोद आनंदाय नमः ।
ॐ सप्त जिह्व पतिर्धराय नमः ।
ॐ नव द्वार पुराधाराय नमः ।
ॐ प्रत्यग्राय नमः ।
ॐ सामगायकाय नमः ।
ॐ षट्चक्रधामा स्वर्लोकाय नमः ।
ॐ भयह्यन्मानदाय नमः ।
ॐ अमदाय नमः ।
ॐ सर्व वश्यकराय नमः ।
ॐ शक्तिरनन्ताय नमः ।
ॐ अनन्त मंगलाय नमः ।
ॐ अष्ट मूर्तिर्धराय नमः ।
ॐ नेता विरूपाय नमः ।
ॐ स्वर सुन्दराय नमः ।
ॐ धूम केतुर्महा केतवे नमः ।
ॐ सत्य केतुर्महारथाय नमः ।
ॐ नन्दि प्रियाय नमः ।
ॐ स्वतन्त्राय नमः ।
ॐ मेखली समर प्रियाय नमः ।
ॐ लोहांगाय नमः ।
ॐ सर्वविद् धन्वी षट्कलाय नमः ।
ॐ शर्व ईश्वराय नमः ।
ॐ फल भुक् फल हस्ताय नमः ।
ॐ सर्व कर्म फलप्रदाय नमः ।
ॐ धर्माध्यक्षाय नमः ।
ॐ धर्मफलाय नमः ।
ॐ धर्माय नमः ।
ॐ धर्मप्रदाय नमः ।
ॐ अर्थदाय नमः ।
ॐ पं विंशति तत्त्वज्ञाय नमः ।
ॐ तारक ब्रह्म तत्पराय नमः ।
ॐ त्रि मार्गवसतिर्भूमये नमः ।
ॐ सर्व दवे नमः ।
ॐ ख निबर्हणाय नमः ।
ॐ ऊर्जस्वानाय नमः ।
ॐ निष्कलाय नमः ।
ॐ शूली माली गर्जन्निशाचराय नमः ।
ॐ रक्तांबर धराय नमः ।
ॐ रक्ताय नमः ।
ॐ रक्त माला विभूषणाय नमः ।
ॐ वन माली शुभांगाय नमः ।
ॐ श्वेताय नमः ।
ॐ स्वेतांबराय नमः ।
ॐ युवाय नमः ।
ॐ जयाय नमः ।
ॐ जय परीवाराय नमः ।
ॐ सहस्र वदनाय नमः ।
ॐ कवये नमः ।
ॐ शाकिनी डाकिनी यक्ष रक्षाय नमः ।
ॐ भूतौघ भंजनाय नमः ।
ॐ सध्योजाताय नमः ।
ॐ कामगतिर्ज्ञान मूर्तये नमः ।
ॐ यशस्कराय नमः ।
ॐ शंभु तेजाय नमः ।
ॐ सार्वभौमाय नमः ।
ॐ विष्णु भक्ताय नमः ।
ॐ प्लवंगमाय नमः ।
ॐ चतुर्नवति मन्त्रज्ञाय नमः ।
ॐ पौलस्त्य बल दर्पहाय नमः ।
ॐ सर्व लक्ष्मी प्रदाय नमः ।
ॐ श्रीमानाय नमः ।
ॐ अन्गदप्रिय ईडिताय नमः ।
ॐ स्मृतिर्बीजाय नमः ।
ॐ सुरेशानाय नमः ।
ॐ संसार भय नाशनाय नमः ।
ॐ उत्तमाय नमः ।
ॐ श्रीपरीवाराय नमः ।
ॐ श्री भू दुर्गा कामाख्यकाय नमः ।
ॐ सदागतिर्मातरये नमः ।
ॐ राम पादाब्ज षट्पदाय नमः ।
ॐ नील प्रियाय नमः ।
ॐ नील वर्णाय नमः ।
ॐ नील वर्ण प्रियाय नमः ।
ॐ सुहृताय नमः ।
ॐ राम दूताय नमः ।
ॐ लोक बन्धवे नमः ।
ॐ अन्तरात्मा मनोरमाय नमः ।
ॐ श्री राम ध्यानकृद् वीराय नमः ।
ॐ सदा किंपुरुषस्स्तुताय नमः ।
ॐ राम कार्यांतरंगाय नमः ।
ॐ शुद्धिर्गतिरानमयाय नमः ।
ॐ पुण्य श्लोकाय नमः ।
ॐ परानन्दाय नमः ।
ॐ परेशाय नमः ।
ॐ प्रिय सारथये नमः ।
ॐ लोक स्वामि मुक्ति दाता सर्व कारण कारणाय नमः ।
ॐ महा बलाय नमः ।
ॐ महा वीराय नमः ।
ॐ पारावारगतिर्गुरवे नमः ।
ॐ समस्त लोक साक्षी समस्त सुर वंदिताय नमः ।
ॐ सीता समेत श्री राम पाद सेवा धुरंधराय नमः ।

Other Hanuman Stotra

Shri Aanjaney Mangalashtakam

PanchMukhi Hanumat Kavacham

Apaduddharaka Hanumath stotram

Shree Anjaneya Dwadasanama Stotram

Shri Maruti Stotra

Anjaneya Sahasranama Stotram