Shri Kali Stotra (श्री काली स्तोत्र) in Hindi, Sanskrit

Shri Kali Stotra (श्री काली स्तोत्र) in Hindi, Sanskrit

Shri Kali Stotra in Hindi Sanskrit

Shri Kali Stotra

ॐ अचिंत्यामिताकार शक्ति स्वरूपा प्रतिव्यक्तव्यधिष्टान सत्वैक मूर्ति:।
गुणातीत निर्द्वन्द्वबोधैकगम्या त्वमेका परंबह्मरूपेण सिद्धा ॥१

अगोत्रा कृतित्वादनैकान्तिकत्वा दलक्ष्यागमत्वाद शेषाकर त्वात् ।
प्रपंचालसत्वादना रम्भकत्वात् त्वमेका परंबह्मरूपेण सिद्धा ॥२

यदा नैवघाता न विष्णुर्नरुद्रो न काली न वा पंचभूतानिनाशा ।
तदा कारणीभूत सत्वैक मूर्ति त्वमेका परंबह्मरूपेण सिद्धा ॥३

न मीमांसकानैव कालादितर्का न साँख्या न योगा न वेदान्त वेदा: ।
न देवा विदुस्ते निराकार भावं त्वमेका परंबह्मरूपेण सिद्धा ॥४

न तो नामगोत्रे न ते जन्म मृत्यु न ते धाम चेष्टे न ते दुख सोख्ये ।
न ते मित्र शत्रु न ते बन्ध मोक्षौ त्वमेका परंबह्मरूपेण सिद्धा ॥५

न बाला न च त्वं वयस्था न वृद्धा न च स्यदिषष्ठ पुमान्नैव च त्वम् ।
न व त्वं सुरो नासुरो नो नरो वा त्वमेका परंबह्मरूपेण सिद्धा ॥६

जले शीतलत्वं शुचौदाहकत्व विधौ निर्मलत्वं रवौ तापकत्वम् ।
तवैवाम्बिके यस्म कस्यापि शक्ति त्वमेका परंबह्मरूपेण सिद्धा॥७

पपौक्ष्वेडमुग्रे पुरा यन्महेश: पुन: संहरत्यन्त काले जगच्च ।
तवैव प्रसादान्त च स्वस्य शक्त्या त्वमेका परंबह्मरूपेण सिद्धा ॥८

कराला कृतीन्यानानि भ्रयान्ती भजन्ती करास्त्रादि बाहुल्यमिथम् ।
जगत्पालनाया सुराणाम् बंधाय त्वमेका परंबह्मरूपेण सिद्धा ॥ ९

रूदन्ती शिवाभिर्वहन्ती कपालं जयन्ती सुरारीन बधन्ती प्रसन्ना।
नटन्ती पतन्ती चलंती हसंती त्वमेका परंबह्मरूपेण सिद्धा ॥१०

आपादापिवताधिकं धावसित्व श्रुतिभ्याम् विहिनामि शब्द श्रृणोसि ।
अनासापिजिध्रस्य नेत्रापि पश्य स्वजिह्वापि नानारसास्वाद विज्ञा ॥११

यथा भ्रामयित्वा मृद चक्र कुलाली बिद्यते शरावं घटं च ।
महामोह यंत्रेषु भूतान्य शेषान् तथा मानुषास्त्वं सृत्रस्यादि सर्गे ॥१२

यथा रंगरज्वर्कदृष्टिष्व कस्मान्नृणां रूपदर्वी कराम्बुभ्रम: स्यात् ।
जगत्यत्र तत्तन्मये तद्वदेव त्वमेकैव तत्तन्नितत्तौ समस्तम् ॥१३

महाज्योति एका संहासनम् वत् त्वकीयान् सुरान वाहयस्युग्रमूर्ते ।
अवष्टभ्य पदभ्याम् शिवं भैरवं च स्थिता तेन मध्ये भवत्येव मुख्या ॥१४

कुयोग आसने योग मुद्राभिनीति: कुगोसायु पोतस्य वालाननं च ।
जगन्मातरादृक तवा पूर्वलीला कथं कारमस्मद्विधैर्देवि गम्या ॥१५

महाघोर कालानल ज्वाल ज्वाल सित्यत्यंतवासा महाट्टाहासा ।
जटाभार काला महामुण्ड माला विशाला त्वमहित मयाध्यायशSम्ब ॥१६

तपोनैव कुर्वन् वपु: सदयामि ब्रजन्नापि तीर्थ पदे खंजयामि ।
पटठन्नापि वेदान् चनि यापयामि त्वदंघ्रिद्वयं मंगल साधयामि ॥१७

तिरस्कुर्वतोsन्यामारो पास नार्चे परित्यक्त धर्माध्वरस्यास्य जन्तो: ।
त्वदाराधनान्यस्त चित्तस्य किं मे करिष्यन्तयमी धर्मराज्य दूता: ॥१८

न मन्यसे हरि न वुधातारमीशं न वह्निं न ह्यर्क न चेन्द्रादि देवान् ।
शिवोदीरितानेक वाक्यप्रबन्ध स्त्वदर्चाविधानं विशत्वम्ब मत्याम् ॥१९

नरा मां विनिन्दन्तु नाम त्यजेद्वान्धंवा ज्ञातय: सन्त्यजन्तु ।
मयि भटा नारके पातयन्तु त्वमेका गतिर्मे त्वमेका गतिर्मे ॥२०