Nava Durga Strotram or Stuti (नवदुर्गास्तोत्र)

Nava Durga Strotram or Stuti (नवदुर्गास्तोत्र) in Hindi

Nava Durga Strotam or Stuti

Nava Durga Strota

SHAILPUTRI (The Daughter of Mountain)
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखरां ।
वृषारूढां शूलधरां शैलपुत्री यशस्विनीं ॥

BRAHMACHARINI (Penance Doer)
दधाना करपद्माभ्यामक्षमाला कमण्डलू ।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥

CHANDRAGHANTA (Lunargong)
पिण्डजप्रवरारूढा चन्दकोपास्त्रकैर्युता ।
प्रसादं तनुते मह्मं चन्द्रघण्देति विश्रुता ॥

KUSHMANDA (Cosmic Egg Layer)
सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥

SKANDAMATA (The Mother of Skanda)
सिंहासनगता नित्यं पद्माश्रितकरद्वया ।
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥

KATYAYANI DEVI (The Daughter of Katyayana)
चन्द्रहासोज्जवलकरा शार्दूलवरवाहना ।
कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥

KALRATRI (Deadly Night)
एकवेणी जपाकर्णपूर नग्ना खरास्थिता ।
लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥
वामपादोल्लसल्लोहलताकण्टकभूषणा ।
वर्धनमुर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥

MAHAGAURI (The White Force)
श्र्वेते वृषे समारूढा श्र्वेताम्बरधरा शुचिः ।
महागौरी शुभं दद्यान्महादेवप्रमोददा ॥

SIDDHIDATRI (Boon Giver)
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात् सिद्धीदा सिद्धीदायिनी ॥

Other Durga related articles :

Durga Kshama Prathana Stotram

Durga Mantra to remove obstacles

Maa Durga Beej Mantra in hindi

Maa Durga

Siddha Kunjika Stotram (सिद्धकुञ्जिकास्तोत्रम्)

Navratri